Declension table of ?sthirapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesthirapratiṣṭhā sthirapratiṣṭhe sthirapratiṣṭhāḥ
Vocativesthirapratiṣṭhe sthirapratiṣṭhe sthirapratiṣṭhāḥ
Accusativesthirapratiṣṭhām sthirapratiṣṭhe sthirapratiṣṭhāḥ
Instrumentalsthirapratiṣṭhayā sthirapratiṣṭhābhyām sthirapratiṣṭhābhiḥ
Dativesthirapratiṣṭhāyai sthirapratiṣṭhābhyām sthirapratiṣṭhābhyaḥ
Ablativesthirapratiṣṭhāyāḥ sthirapratiṣṭhābhyām sthirapratiṣṭhābhyaḥ
Genitivesthirapratiṣṭhāyāḥ sthirapratiṣṭhayoḥ sthirapratiṣṭhānām
Locativesthirapratiṣṭhāyām sthirapratiṣṭhayoḥ sthirapratiṣṭhāsu

Adverb -sthirapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria