Declension table of ?sthiraliṅgapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesthiraliṅgapratiṣṭhā sthiraliṅgapratiṣṭhe sthiraliṅgapratiṣṭhāḥ
Vocativesthiraliṅgapratiṣṭhe sthiraliṅgapratiṣṭhe sthiraliṅgapratiṣṭhāḥ
Accusativesthiraliṅgapratiṣṭhām sthiraliṅgapratiṣṭhe sthiraliṅgapratiṣṭhāḥ
Instrumentalsthiraliṅgapratiṣṭhayā sthiraliṅgapratiṣṭhābhyām sthiraliṅgapratiṣṭhābhiḥ
Dativesthiraliṅgapratiṣṭhāyai sthiraliṅgapratiṣṭhābhyām sthiraliṅgapratiṣṭhābhyaḥ
Ablativesthiraliṅgapratiṣṭhāyāḥ sthiraliṅgapratiṣṭhābhyām sthiraliṅgapratiṣṭhābhyaḥ
Genitivesthiraliṅgapratiṣṭhāyāḥ sthiraliṅgapratiṣṭhayoḥ sthiraliṅgapratiṣṭhānām
Locativesthiraliṅgapratiṣṭhāyām sthiraliṅgapratiṣṭhayoḥ sthiraliṅgapratiṣṭhāsu

Adverb -sthiraliṅgapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria