Declension table of sthirajīvita

Deva

MasculineSingularDualPlural
Nominativesthirajīvitaḥ sthirajīvitau sthirajīvitāḥ
Vocativesthirajīvita sthirajīvitau sthirajīvitāḥ
Accusativesthirajīvitam sthirajīvitau sthirajīvitān
Instrumentalsthirajīvitena sthirajīvitābhyām sthirajīvitaiḥ sthirajīvitebhiḥ
Dativesthirajīvitāya sthirajīvitābhyām sthirajīvitebhyaḥ
Ablativesthirajīvitāt sthirajīvitābhyām sthirajīvitebhyaḥ
Genitivesthirajīvitasya sthirajīvitayoḥ sthirajīvitānām
Locativesthirajīvite sthirajīvitayoḥ sthirajīviteṣu

Compound sthirajīvita -

Adverb -sthirajīvitam -sthirajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria