Declension table of ?sthiradhanvan

Deva

NeuterSingularDualPlural
Nominativesthiradhanva sthiradhanvnī sthiradhanvanī sthiradhanvāni
Vocativesthiradhanvan sthiradhanva sthiradhanvnī sthiradhanvanī sthiradhanvāni
Accusativesthiradhanva sthiradhanvnī sthiradhanvanī sthiradhanvāni
Instrumentalsthiradhanvanā sthiradhanvabhyām sthiradhanvabhiḥ
Dativesthiradhanvane sthiradhanvabhyām sthiradhanvabhyaḥ
Ablativesthiradhanvanaḥ sthiradhanvabhyām sthiradhanvabhyaḥ
Genitivesthiradhanvanaḥ sthiradhanvanoḥ sthiradhanvanām
Locativesthiradhanvani sthiradhanvanoḥ sthiradhanvasu

Compound sthiradhanva -

Adverb -sthiradhanva -sthiradhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria