Declension table of ?sthiracchāya

Deva

MasculineSingularDualPlural
Nominativesthiracchāyaḥ sthiracchāyau sthiracchāyāḥ
Vocativesthiracchāya sthiracchāyau sthiracchāyāḥ
Accusativesthiracchāyam sthiracchāyau sthiracchāyān
Instrumentalsthiracchāyena sthiracchāyābhyām sthiracchāyaiḥ sthiracchāyebhiḥ
Dativesthiracchāyāya sthiracchāyābhyām sthiracchāyebhyaḥ
Ablativesthiracchāyāt sthiracchāyābhyām sthiracchāyebhyaḥ
Genitivesthiracchāyasya sthiracchāyayoḥ sthiracchāyānām
Locativesthiracchāye sthiracchāyayoḥ sthiracchāyeṣu

Compound sthiracchāya -

Adverb -sthiracchāyam -sthiracchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria