Declension table of ?sthirātman

Deva

MasculineSingularDualPlural
Nominativesthirātmā sthirātmānau sthirātmānaḥ
Vocativesthirātman sthirātmānau sthirātmānaḥ
Accusativesthirātmānam sthirātmānau sthirātmanaḥ
Instrumentalsthirātmanā sthirātmabhyām sthirātmabhiḥ
Dativesthirātmane sthirātmabhyām sthirātmabhyaḥ
Ablativesthirātmanaḥ sthirātmabhyām sthirātmabhyaḥ
Genitivesthirātmanaḥ sthirātmanoḥ sthirātmanām
Locativesthirātmani sthirātmanoḥ sthirātmasu

Compound sthirātma -

Adverb -sthirātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria