Declension table of ?sthirārambha

Deva

NeuterSingularDualPlural
Nominativesthirārambham sthirārambhe sthirārambhāṇi
Vocativesthirārambha sthirārambhe sthirārambhāṇi
Accusativesthirārambham sthirārambhe sthirārambhāṇi
Instrumentalsthirārambheṇa sthirārambhābhyām sthirārambhaiḥ
Dativesthirārambhāya sthirārambhābhyām sthirārambhebhyaḥ
Ablativesthirārambhāt sthirārambhābhyām sthirārambhebhyaḥ
Genitivesthirārambhasya sthirārambhayoḥ sthirārambhāṇām
Locativesthirārambhe sthirārambhayoḥ sthirārambheṣu

Compound sthirārambha -

Adverb -sthirārambham -sthirārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria