Declension table of ?sthirānurāgitva

Deva

NeuterSingularDualPlural
Nominativesthirānurāgitvam sthirānurāgitve sthirānurāgitvāni
Vocativesthirānurāgitva sthirānurāgitve sthirānurāgitvāni
Accusativesthirānurāgitvam sthirānurāgitve sthirānurāgitvāni
Instrumentalsthirānurāgitvena sthirānurāgitvābhyām sthirānurāgitvaiḥ
Dativesthirānurāgitvāya sthirānurāgitvābhyām sthirānurāgitvebhyaḥ
Ablativesthirānurāgitvāt sthirānurāgitvābhyām sthirānurāgitvebhyaḥ
Genitivesthirānurāgitvasya sthirānurāgitvayoḥ sthirānurāgitvānām
Locativesthirānurāgitve sthirānurāgitvayoḥ sthirānurāgitveṣu

Compound sthirānurāgitva -

Adverb -sthirānurāgitvam -sthirānurāgitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria