Declension table of ?sthirānurāgiṇī

Deva

FeminineSingularDualPlural
Nominativesthirānurāgiṇī sthirānurāgiṇyau sthirānurāgiṇyaḥ
Vocativesthirānurāgiṇi sthirānurāgiṇyau sthirānurāgiṇyaḥ
Accusativesthirānurāgiṇīm sthirānurāgiṇyau sthirānurāgiṇīḥ
Instrumentalsthirānurāgiṇyā sthirānurāgiṇībhyām sthirānurāgiṇībhiḥ
Dativesthirānurāgiṇyai sthirānurāgiṇībhyām sthirānurāgiṇībhyaḥ
Ablativesthirānurāgiṇyāḥ sthirānurāgiṇībhyām sthirānurāgiṇībhyaḥ
Genitivesthirānurāgiṇyāḥ sthirānurāgiṇyoḥ sthirānurāgiṇīnām
Locativesthirānurāgiṇyām sthirānurāgiṇyoḥ sthirānurāgiṇīṣu

Compound sthirānurāgiṇi - sthirānurāgiṇī -

Adverb -sthirānurāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria