Declension table of ?sthirāghātā

Deva

FeminineSingularDualPlural
Nominativesthirāghātā sthirāghāte sthirāghātāḥ
Vocativesthirāghāte sthirāghāte sthirāghātāḥ
Accusativesthirāghātām sthirāghāte sthirāghātāḥ
Instrumentalsthirāghātayā sthirāghātābhyām sthirāghātābhiḥ
Dativesthirāghātāyai sthirāghātābhyām sthirāghātābhyaḥ
Ablativesthirāghātāyāḥ sthirāghātābhyām sthirāghātābhyaḥ
Genitivesthirāghātāyāḥ sthirāghātayoḥ sthirāghātānām
Locativesthirāghātāyām sthirāghātayoḥ sthirāghātāsu

Adverb -sthirāghātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria