Declension table of ?sthirāghāta

Deva

NeuterSingularDualPlural
Nominativesthirāghātam sthirāghāte sthirāghātāni
Vocativesthirāghāta sthirāghāte sthirāghātāni
Accusativesthirāghātam sthirāghāte sthirāghātāni
Instrumentalsthirāghātena sthirāghātābhyām sthirāghātaiḥ
Dativesthirāghātāya sthirāghātābhyām sthirāghātebhyaḥ
Ablativesthirāghātāt sthirāghātābhyām sthirāghātebhyaḥ
Genitivesthirāghātasya sthirāghātayoḥ sthirāghātānām
Locativesthirāghāte sthirāghātayoḥ sthirāghāteṣu

Compound sthirāghāta -

Adverb -sthirāghātam -sthirāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria