Declension table of ?sthirāghāta

Deva

MasculineSingularDualPlural
Nominativesthirāghātaḥ sthirāghātau sthirāghātāḥ
Vocativesthirāghāta sthirāghātau sthirāghātāḥ
Accusativesthirāghātam sthirāghātau sthirāghātān
Instrumentalsthirāghātena sthirāghātābhyām sthirāghātaiḥ sthirāghātebhiḥ
Dativesthirāghātāya sthirāghātābhyām sthirāghātebhyaḥ
Ablativesthirāghātāt sthirāghātābhyām sthirāghātebhyaḥ
Genitivesthirāghātasya sthirāghātayoḥ sthirāghātānām
Locativesthirāghāte sthirāghātayoḥ sthirāghāteṣu

Compound sthirāghāta -

Adverb -sthirāghātam -sthirāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria