Declension table of ?sthika

Deva

MasculineSingularDualPlural
Nominativesthikaḥ sthikau sthikāḥ
Vocativesthika sthikau sthikāḥ
Accusativesthikam sthikau sthikān
Instrumentalsthikena sthikābhyām sthikaiḥ sthikebhiḥ
Dativesthikāya sthikābhyām sthikebhyaḥ
Ablativesthikāt sthikābhyām sthikebhyaḥ
Genitivesthikasya sthikayoḥ sthikānām
Locativesthike sthikayoḥ sthikeṣu

Compound sthika -

Adverb -sthikam -sthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria