Declension table of ?stheyīkṛta

Deva

NeuterSingularDualPlural
Nominativestheyīkṛtam stheyīkṛte stheyīkṛtāni
Vocativestheyīkṛta stheyīkṛte stheyīkṛtāni
Accusativestheyīkṛtam stheyīkṛte stheyīkṛtāni
Instrumentalstheyīkṛtena stheyīkṛtābhyām stheyīkṛtaiḥ
Dativestheyīkṛtāya stheyīkṛtābhyām stheyīkṛtebhyaḥ
Ablativestheyīkṛtāt stheyīkṛtābhyām stheyīkṛtebhyaḥ
Genitivestheyīkṛtasya stheyīkṛtayoḥ stheyīkṛtānām
Locativestheyīkṛte stheyīkṛtayoḥ stheyīkṛteṣu

Compound stheyīkṛta -

Adverb -stheyīkṛtam -stheyīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria