Declension table of ?sthaviradyuti

Deva

NeuterSingularDualPlural
Nominativesthaviradyuti sthaviradyutinī sthaviradyutīni
Vocativesthaviradyuti sthaviradyutinī sthaviradyutīni
Accusativesthaviradyuti sthaviradyutinī sthaviradyutīni
Instrumentalsthaviradyutinā sthaviradyutibhyām sthaviradyutibhiḥ
Dativesthaviradyutine sthaviradyutibhyām sthaviradyutibhyaḥ
Ablativesthaviradyutinaḥ sthaviradyutibhyām sthaviradyutibhyaḥ
Genitivesthaviradyutinaḥ sthaviradyutinoḥ sthaviradyutīnām
Locativesthaviradyutini sthaviradyutinoḥ sthaviradyutiṣu

Compound sthaviradyuti -

Adverb -sthaviradyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria