Declension table of ?sthaviradyuti

Deva

MasculineSingularDualPlural
Nominativesthaviradyutiḥ sthaviradyutī sthaviradyutayaḥ
Vocativesthaviradyute sthaviradyutī sthaviradyutayaḥ
Accusativesthaviradyutim sthaviradyutī sthaviradyutīn
Instrumentalsthaviradyutinā sthaviradyutibhyām sthaviradyutibhiḥ
Dativesthaviradyutaye sthaviradyutibhyām sthaviradyutibhyaḥ
Ablativesthaviradyuteḥ sthaviradyutibhyām sthaviradyutibhyaḥ
Genitivesthaviradyuteḥ sthaviradyutyoḥ sthaviradyutīnām
Locativesthaviradyutau sthaviradyutyoḥ sthaviradyutiṣu

Compound sthaviradyuti -

Adverb -sthaviradyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria