Declension table of ?sthaviradāru

Deva

NeuterSingularDualPlural
Nominativesthaviradāru sthaviradāruṇī sthaviradārūṇi
Vocativesthaviradāru sthaviradāruṇī sthaviradārūṇi
Accusativesthaviradāru sthaviradāruṇī sthaviradārūṇi
Instrumentalsthaviradāruṇā sthaviradārubhyām sthaviradārubhiḥ
Dativesthaviradāruṇe sthaviradārubhyām sthaviradārubhyaḥ
Ablativesthaviradāruṇaḥ sthaviradārubhyām sthaviradārubhyaḥ
Genitivesthaviradāruṇaḥ sthaviradāruṇoḥ sthaviradārūṇām
Locativesthaviradāruṇi sthaviradāruṇoḥ sthaviradāruṣu

Compound sthaviradāru -

Adverb -sthaviradāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria