Declension table of ?sthavirāyus

Deva

NeuterSingularDualPlural
Nominativesthavirāyuḥ sthavirāyuṣī sthavirāyūṃṣi
Vocativesthavirāyuḥ sthavirāyuṣī sthavirāyūṃṣi
Accusativesthavirāyuḥ sthavirāyuṣī sthavirāyūṃṣi
Instrumentalsthavirāyuṣā sthavirāyurbhyām sthavirāyurbhiḥ
Dativesthavirāyuṣe sthavirāyurbhyām sthavirāyurbhyaḥ
Ablativesthavirāyuṣaḥ sthavirāyurbhyām sthavirāyurbhyaḥ
Genitivesthavirāyuṣaḥ sthavirāyuṣoḥ sthavirāyuṣām
Locativesthavirāyuṣi sthavirāyuṣoḥ sthavirāyuḥṣu

Compound sthavirāyus -

Adverb -sthavirāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria