Declension table of ?sthavirāyus

Deva

MasculineSingularDualPlural
Nominativesthavirāyuḥ sthavirāyuṣau sthavirāyuṣaḥ
Vocativesthavirāyuḥ sthavirāyuṣau sthavirāyuṣaḥ
Accusativesthavirāyuṣam sthavirāyuṣau sthavirāyuṣaḥ
Instrumentalsthavirāyuṣā sthavirāyurbhyām sthavirāyurbhiḥ
Dativesthavirāyuṣe sthavirāyurbhyām sthavirāyurbhyaḥ
Ablativesthavirāyuṣaḥ sthavirāyurbhyām sthavirāyurbhyaḥ
Genitivesthavirāyuṣaḥ sthavirāyuṣoḥ sthavirāyuṣām
Locativesthavirāyuṣi sthavirāyuṣoḥ sthavirāyuḥṣu

Compound sthavirāyus -

Adverb -sthavirāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria