Declension table of ?sthavirāvalīcarita

Deva

NeuterSingularDualPlural
Nominativesthavirāvalīcaritam sthavirāvalīcarite sthavirāvalīcaritāni
Vocativesthavirāvalīcarita sthavirāvalīcarite sthavirāvalīcaritāni
Accusativesthavirāvalīcaritam sthavirāvalīcarite sthavirāvalīcaritāni
Instrumentalsthavirāvalīcaritena sthavirāvalīcaritābhyām sthavirāvalīcaritaiḥ
Dativesthavirāvalīcaritāya sthavirāvalīcaritābhyām sthavirāvalīcaritebhyaḥ
Ablativesthavirāvalīcaritāt sthavirāvalīcaritābhyām sthavirāvalīcaritebhyaḥ
Genitivesthavirāvalīcaritasya sthavirāvalīcaritayoḥ sthavirāvalīcaritānām
Locativesthavirāvalīcarite sthavirāvalīcaritayoḥ sthavirāvalīcariteṣu

Compound sthavirāvalīcarita -

Adverb -sthavirāvalīcaritam -sthavirāvalīcaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria