Declension table of ?sthavimat

Deva

NeuterSingularDualPlural
Nominativesthavimat sthavimantī sthavimatī sthavimanti
Vocativesthavimat sthavimantī sthavimatī sthavimanti
Accusativesthavimat sthavimantī sthavimatī sthavimanti
Instrumentalsthavimatā sthavimadbhyām sthavimadbhiḥ
Dativesthavimate sthavimadbhyām sthavimadbhyaḥ
Ablativesthavimataḥ sthavimadbhyām sthavimadbhyaḥ
Genitivesthavimataḥ sthavimatoḥ sthavimatām
Locativesthavimati sthavimatoḥ sthavimatsu

Adverb -sthavimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria