Declension table of ?sthaviman

Deva

MasculineSingularDualPlural
Nominativesthavimā sthavimānau sthavimānaḥ
Vocativesthaviman sthavimānau sthavimānaḥ
Accusativesthavimānam sthavimānau sthavimnaḥ
Instrumentalsthavimnā sthavimabhyām sthavimabhiḥ
Dativesthavimne sthavimabhyām sthavimabhyaḥ
Ablativesthavimnaḥ sthavimabhyām sthavimabhyaḥ
Genitivesthavimnaḥ sthavimnoḥ sthavimnām
Locativesthavimni sthavimani sthavimnoḥ sthavimasu

Compound sthavima -

Adverb -sthavimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria