Declension table of ?sthavīyasā

Deva

FeminineSingularDualPlural
Nominativesthavīyasā sthavīyase sthavīyasāḥ
Vocativesthavīyase sthavīyase sthavīyasāḥ
Accusativesthavīyasām sthavīyase sthavīyasāḥ
Instrumentalsthavīyasayā sthavīyasābhyām sthavīyasābhiḥ
Dativesthavīyasāyai sthavīyasābhyām sthavīyasābhyaḥ
Ablativesthavīyasāyāḥ sthavīyasābhyām sthavīyasābhyaḥ
Genitivesthavīyasāyāḥ sthavīyasayoḥ sthavīyasānām
Locativesthavīyasāyām sthavīyasayoḥ sthavīyasāsu

Adverb -sthavīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria