Declension table of ?sthaviṣṭhā

Deva

FeminineSingularDualPlural
Nominativesthaviṣṭhā sthaviṣṭhe sthaviṣṭhāḥ
Vocativesthaviṣṭhe sthaviṣṭhe sthaviṣṭhāḥ
Accusativesthaviṣṭhām sthaviṣṭhe sthaviṣṭhāḥ
Instrumentalsthaviṣṭhayā sthaviṣṭhābhyām sthaviṣṭhābhiḥ
Dativesthaviṣṭhāyai sthaviṣṭhābhyām sthaviṣṭhābhyaḥ
Ablativesthaviṣṭhāyāḥ sthaviṣṭhābhyām sthaviṣṭhābhyaḥ
Genitivesthaviṣṭhāyāḥ sthaviṣṭhayoḥ sthaviṣṭhānām
Locativesthaviṣṭhāyām sthaviṣṭhayoḥ sthaviṣṭhāsu

Adverb -sthaviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria