Declension table of ?sthaviṣṭha

Deva

NeuterSingularDualPlural
Nominativesthaviṣṭham sthaviṣṭhe sthaviṣṭhāni
Vocativesthaviṣṭha sthaviṣṭhe sthaviṣṭhāni
Accusativesthaviṣṭham sthaviṣṭhe sthaviṣṭhāni
Instrumentalsthaviṣṭhena sthaviṣṭhābhyām sthaviṣṭhaiḥ
Dativesthaviṣṭhāya sthaviṣṭhābhyām sthaviṣṭhebhyaḥ
Ablativesthaviṣṭhāt sthaviṣṭhābhyām sthaviṣṭhebhyaḥ
Genitivesthaviṣṭhasya sthaviṣṭhayoḥ sthaviṣṭhānām
Locativesthaviṣṭhe sthaviṣṭhayoḥ sthaviṣṭheṣu

Compound sthaviṣṭha -

Adverb -sthaviṣṭham -sthaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria