Declension table of ?sthaviṣṭha

Deva

MasculineSingularDualPlural
Nominativesthaviṣṭhaḥ sthaviṣṭhau sthaviṣṭhāḥ
Vocativesthaviṣṭha sthaviṣṭhau sthaviṣṭhāḥ
Accusativesthaviṣṭham sthaviṣṭhau sthaviṣṭhān
Instrumentalsthaviṣṭhena sthaviṣṭhābhyām sthaviṣṭhaiḥ sthaviṣṭhebhiḥ
Dativesthaviṣṭhāya sthaviṣṭhābhyām sthaviṣṭhebhyaḥ
Ablativesthaviṣṭhāt sthaviṣṭhābhyām sthaviṣṭhebhyaḥ
Genitivesthaviṣṭhasya sthaviṣṭhayoḥ sthaviṣṭhānām
Locativesthaviṣṭhe sthaviṣṭhayoḥ sthaviṣṭheṣu

Compound sthaviṣṭha -

Adverb -sthaviṣṭham -sthaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria