Declension table of ?sthava

Deva

MasculineSingularDualPlural
Nominativesthavaḥ sthavau sthavāḥ
Vocativesthava sthavau sthavāḥ
Accusativesthavam sthavau sthavān
Instrumentalsthavena sthavābhyām sthavaiḥ sthavebhiḥ
Dativesthavāya sthavābhyām sthavebhyaḥ
Ablativesthavāt sthavābhyām sthavebhyaḥ
Genitivesthavasya sthavayoḥ sthavānām
Locativesthave sthavayoḥ sthaveṣu

Compound sthava -

Adverb -sthavam -sthavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria