Declension table of ?sthaulalakṣya

Deva

NeuterSingularDualPlural
Nominativesthaulalakṣyam sthaulalakṣye sthaulalakṣyāṇi
Vocativesthaulalakṣya sthaulalakṣye sthaulalakṣyāṇi
Accusativesthaulalakṣyam sthaulalakṣye sthaulalakṣyāṇi
Instrumentalsthaulalakṣyeṇa sthaulalakṣyābhyām sthaulalakṣyaiḥ
Dativesthaulalakṣyāya sthaulalakṣyābhyām sthaulalakṣyebhyaḥ
Ablativesthaulalakṣyāt sthaulalakṣyābhyām sthaulalakṣyebhyaḥ
Genitivesthaulalakṣyasya sthaulalakṣyayoḥ sthaulalakṣyāṇām
Locativesthaulalakṣye sthaulalakṣyayoḥ sthaulalakṣyeṣu

Compound sthaulalakṣya -

Adverb -sthaulalakṣyam -sthaulalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria