Declension table of ?sthaulāṣṭīvi

Deva

MasculineSingularDualPlural
Nominativesthaulāṣṭīviḥ sthaulāṣṭīvī sthaulāṣṭīvayaḥ
Vocativesthaulāṣṭīve sthaulāṣṭīvī sthaulāṣṭīvayaḥ
Accusativesthaulāṣṭīvim sthaulāṣṭīvī sthaulāṣṭīvīn
Instrumentalsthaulāṣṭīvinā sthaulāṣṭīvibhyām sthaulāṣṭīvibhiḥ
Dativesthaulāṣṭīvaye sthaulāṣṭīvibhyām sthaulāṣṭīvibhyaḥ
Ablativesthaulāṣṭīveḥ sthaulāṣṭīvibhyām sthaulāṣṭīvibhyaḥ
Genitivesthaulāṣṭīveḥ sthaulāṣṭīvyoḥ sthaulāṣṭīvīnām
Locativesthaulāṣṭīvau sthaulāṣṭīvyoḥ sthaulāṣṭīviṣu

Compound sthaulāṣṭīvi -

Adverb -sthaulāṣṭīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria