Declension table of ?sthaula

Deva

MasculineSingularDualPlural
Nominativesthaulaḥ sthaulau sthaulāḥ
Vocativesthaula sthaulau sthaulāḥ
Accusativesthaulam sthaulau sthaulān
Instrumentalsthaulena sthaulābhyām sthaulaiḥ sthaulebhiḥ
Dativesthaulāya sthaulābhyām sthaulebhyaḥ
Ablativesthaulāt sthaulābhyām sthaulebhyaḥ
Genitivesthaulasya sthaulayoḥ sthaulānām
Locativesthaule sthaulayoḥ sthauleṣu

Compound sthaula -

Adverb -sthaulam -sthaulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria