Declension table of ?sthauṇika

Deva

NeuterSingularDualPlural
Nominativesthauṇikam sthauṇike sthauṇikāni
Vocativesthauṇika sthauṇike sthauṇikāni
Accusativesthauṇikam sthauṇike sthauṇikāni
Instrumentalsthauṇikena sthauṇikābhyām sthauṇikaiḥ
Dativesthauṇikāya sthauṇikābhyām sthauṇikebhyaḥ
Ablativesthauṇikāt sthauṇikābhyām sthauṇikebhyaḥ
Genitivesthauṇikasya sthauṇikayoḥ sthauṇikānām
Locativesthauṇike sthauṇikayoḥ sthauṇikeṣu

Compound sthauṇika -

Adverb -sthauṇikam -sthauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria