Declension table of ?sthauṇika

Deva

MasculineSingularDualPlural
Nominativesthauṇikaḥ sthauṇikau sthauṇikāḥ
Vocativesthauṇika sthauṇikau sthauṇikāḥ
Accusativesthauṇikam sthauṇikau sthauṇikān
Instrumentalsthauṇikena sthauṇikābhyām sthauṇikaiḥ sthauṇikebhiḥ
Dativesthauṇikāya sthauṇikābhyām sthauṇikebhyaḥ
Ablativesthauṇikāt sthauṇikābhyām sthauṇikebhyaḥ
Genitivesthauṇikasya sthauṇikayoḥ sthauṇikānām
Locativesthauṇike sthauṇikayoḥ sthauṇikeṣu

Compound sthauṇika -

Adverb -sthauṇikam -sthauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria