Declension table of ?sthauṇābhārika

Deva

NeuterSingularDualPlural
Nominativesthauṇābhārikam sthauṇābhārike sthauṇābhārikāṇi
Vocativesthauṇābhārika sthauṇābhārike sthauṇābhārikāṇi
Accusativesthauṇābhārikam sthauṇābhārike sthauṇābhārikāṇi
Instrumentalsthauṇābhārikeṇa sthauṇābhārikābhyām sthauṇābhārikaiḥ
Dativesthauṇābhārikāya sthauṇābhārikābhyām sthauṇābhārikebhyaḥ
Ablativesthauṇābhārikāt sthauṇābhārikābhyām sthauṇābhārikebhyaḥ
Genitivesthauṇābhārikasya sthauṇābhārikayoḥ sthauṇābhārikāṇām
Locativesthauṇābhārike sthauṇābhārikayoḥ sthauṇābhārikeṣu

Compound sthauṇābhārika -

Adverb -sthauṇābhārikam -sthauṇābhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria