Declension table of ?sthapuṭita

Deva

NeuterSingularDualPlural
Nominativesthapuṭitam sthapuṭite sthapuṭitāni
Vocativesthapuṭita sthapuṭite sthapuṭitāni
Accusativesthapuṭitam sthapuṭite sthapuṭitāni
Instrumentalsthapuṭitena sthapuṭitābhyām sthapuṭitaiḥ
Dativesthapuṭitāya sthapuṭitābhyām sthapuṭitebhyaḥ
Ablativesthapuṭitāt sthapuṭitābhyām sthapuṭitebhyaḥ
Genitivesthapuṭitasya sthapuṭitayoḥ sthapuṭitānām
Locativesthapuṭite sthapuṭitayoḥ sthapuṭiteṣu

Compound sthapuṭita -

Adverb -sthapuṭitam -sthapuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria