Declension table of ?sthapuṭīkṛtā

Deva

FeminineSingularDualPlural
Nominativesthapuṭīkṛtā sthapuṭīkṛte sthapuṭīkṛtāḥ
Vocativesthapuṭīkṛte sthapuṭīkṛte sthapuṭīkṛtāḥ
Accusativesthapuṭīkṛtām sthapuṭīkṛte sthapuṭīkṛtāḥ
Instrumentalsthapuṭīkṛtayā sthapuṭīkṛtābhyām sthapuṭīkṛtābhiḥ
Dativesthapuṭīkṛtāyai sthapuṭīkṛtābhyām sthapuṭīkṛtābhyaḥ
Ablativesthapuṭīkṛtāyāḥ sthapuṭīkṛtābhyām sthapuṭīkṛtābhyaḥ
Genitivesthapuṭīkṛtāyāḥ sthapuṭīkṛtayoḥ sthapuṭīkṛtānām
Locativesthapuṭīkṛtāyām sthapuṭīkṛtayoḥ sthapuṭīkṛtāsu

Adverb -sthapuṭīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria