Declension table of ?sthapuṭīkṛta

Deva

NeuterSingularDualPlural
Nominativesthapuṭīkṛtam sthapuṭīkṛte sthapuṭīkṛtāni
Vocativesthapuṭīkṛta sthapuṭīkṛte sthapuṭīkṛtāni
Accusativesthapuṭīkṛtam sthapuṭīkṛte sthapuṭīkṛtāni
Instrumentalsthapuṭīkṛtena sthapuṭīkṛtābhyām sthapuṭīkṛtaiḥ
Dativesthapuṭīkṛtāya sthapuṭīkṛtābhyām sthapuṭīkṛtebhyaḥ
Ablativesthapuṭīkṛtāt sthapuṭīkṛtābhyām sthapuṭīkṛtebhyaḥ
Genitivesthapuṭīkṛtasya sthapuṭīkṛtayoḥ sthapuṭīkṛtānām
Locativesthapuṭīkṛte sthapuṭīkṛtayoḥ sthapuṭīkṛteṣu

Compound sthapuṭīkṛta -

Adverb -sthapuṭīkṛtam -sthapuṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria