Declension table of ?sthapuṭagata

Deva

NeuterSingularDualPlural
Nominativesthapuṭagatam sthapuṭagate sthapuṭagatāni
Vocativesthapuṭagata sthapuṭagate sthapuṭagatāni
Accusativesthapuṭagatam sthapuṭagate sthapuṭagatāni
Instrumentalsthapuṭagatena sthapuṭagatābhyām sthapuṭagataiḥ
Dativesthapuṭagatāya sthapuṭagatābhyām sthapuṭagatebhyaḥ
Ablativesthapuṭagatāt sthapuṭagatābhyām sthapuṭagatebhyaḥ
Genitivesthapuṭagatasya sthapuṭagatayoḥ sthapuṭagatānām
Locativesthapuṭagate sthapuṭagatayoḥ sthapuṭagateṣu

Compound sthapuṭagata -

Adverb -sthapuṭagatam -sthapuṭagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria