Declension table of ?sthapuṭā

Deva

FeminineSingularDualPlural
Nominativesthapuṭā sthapuṭe sthapuṭāḥ
Vocativesthapuṭe sthapuṭe sthapuṭāḥ
Accusativesthapuṭām sthapuṭe sthapuṭāḥ
Instrumentalsthapuṭayā sthapuṭābhyām sthapuṭābhiḥ
Dativesthapuṭāyai sthapuṭābhyām sthapuṭābhyaḥ
Ablativesthapuṭāyāḥ sthapuṭābhyām sthapuṭābhyaḥ
Genitivesthapuṭāyāḥ sthapuṭayoḥ sthapuṭānām
Locativesthapuṭāyām sthapuṭayoḥ sthapuṭāsu

Adverb -sthapuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria