Declension table of ?sthapuṭa

Deva

NeuterSingularDualPlural
Nominativesthapuṭam sthapuṭe sthapuṭāni
Vocativesthapuṭa sthapuṭe sthapuṭāni
Accusativesthapuṭam sthapuṭe sthapuṭāni
Instrumentalsthapuṭena sthapuṭābhyām sthapuṭaiḥ
Dativesthapuṭāya sthapuṭābhyām sthapuṭebhyaḥ
Ablativesthapuṭāt sthapuṭābhyām sthapuṭebhyaḥ
Genitivesthapuṭasya sthapuṭayoḥ sthapuṭānām
Locativesthapuṭe sthapuṭayoḥ sthapuṭeṣu

Compound sthapuṭa -

Adverb -sthapuṭam -sthapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria