Declension table of ?sthapuṭa

Deva

MasculineSingularDualPlural
Nominativesthapuṭaḥ sthapuṭau sthapuṭāḥ
Vocativesthapuṭa sthapuṭau sthapuṭāḥ
Accusativesthapuṭam sthapuṭau sthapuṭān
Instrumentalsthapuṭena sthapuṭābhyām sthapuṭaiḥ sthapuṭebhiḥ
Dativesthapuṭāya sthapuṭābhyām sthapuṭebhyaḥ
Ablativesthapuṭāt sthapuṭābhyām sthapuṭebhyaḥ
Genitivesthapuṭasya sthapuṭayoḥ sthapuṭānām
Locativesthapuṭe sthapuṭayoḥ sthapuṭeṣu

Compound sthapuṭa -

Adverb -sthapuṭam -sthapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria