Declension table of sthapati

Deva

MasculineSingularDualPlural
Nominativesthapatiḥ sthapatī sthapatayaḥ
Vocativesthapate sthapatī sthapatayaḥ
Accusativesthapatim sthapatī sthapatīn
Instrumentalsthapatinā sthapatibhyām sthapatibhiḥ
Dativesthapataye sthapatibhyām sthapatibhyaḥ
Ablativesthapateḥ sthapatibhyām sthapatibhyaḥ
Genitivesthapateḥ sthapatyoḥ sthapatīnām
Locativesthapatau sthapatyoḥ sthapatiṣu

Compound sthapati -

Adverb -sthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria