Declension table of ?sthalīśāyinī

Deva

FeminineSingularDualPlural
Nominativesthalīśāyinī sthalīśāyinyau sthalīśāyinyaḥ
Vocativesthalīśāyini sthalīśāyinyau sthalīśāyinyaḥ
Accusativesthalīśāyinīm sthalīśāyinyau sthalīśāyinīḥ
Instrumentalsthalīśāyinyā sthalīśāyinībhyām sthalīśāyinībhiḥ
Dativesthalīśāyinyai sthalīśāyinībhyām sthalīśāyinībhyaḥ
Ablativesthalīśāyinyāḥ sthalīśāyinībhyām sthalīśāyinībhyaḥ
Genitivesthalīśāyinyāḥ sthalīśāyinyoḥ sthalīśāyinīnām
Locativesthalīśāyinyām sthalīśāyinyoḥ sthalīśāyinīṣu

Compound sthalīśāyini - sthalīśāyinī -

Adverb -sthalīśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria