Declension table of ?sthalīśāyin

Deva

NeuterSingularDualPlural
Nominativesthalīśāyi sthalīśāyinī sthalīśāyīni
Vocativesthalīśāyin sthalīśāyi sthalīśāyinī sthalīśāyīni
Accusativesthalīśāyi sthalīśāyinī sthalīśāyīni
Instrumentalsthalīśāyinā sthalīśāyibhyām sthalīśāyibhiḥ
Dativesthalīśāyine sthalīśāyibhyām sthalīśāyibhyaḥ
Ablativesthalīśāyinaḥ sthalīśāyibhyām sthalīśāyibhyaḥ
Genitivesthalīśāyinaḥ sthalīśāyinoḥ sthalīśāyinām
Locativesthalīśāyini sthalīśāyinoḥ sthalīśāyiṣu

Compound sthalīśāyi -

Adverb -sthalīśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria