Declension table of ?sthalīyā

Deva

FeminineSingularDualPlural
Nominativesthalīyā sthalīye sthalīyāḥ
Vocativesthalīye sthalīye sthalīyāḥ
Accusativesthalīyām sthalīye sthalīyāḥ
Instrumentalsthalīyayā sthalīyābhyām sthalīyābhiḥ
Dativesthalīyāyai sthalīyābhyām sthalīyābhyaḥ
Ablativesthalīyāyāḥ sthalīyābhyām sthalīyābhyaḥ
Genitivesthalīyāyāḥ sthalīyayoḥ sthalīyānām
Locativesthalīyāyām sthalīyayoḥ sthalīyāsu

Adverb -sthalīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria