Declension table of ?sthalīya

Deva

NeuterSingularDualPlural
Nominativesthalīyam sthalīye sthalīyāni
Vocativesthalīya sthalīye sthalīyāni
Accusativesthalīyam sthalīye sthalīyāni
Instrumentalsthalīyena sthalīyābhyām sthalīyaiḥ
Dativesthalīyāya sthalīyābhyām sthalīyebhyaḥ
Ablativesthalīyāt sthalīyābhyām sthalīyebhyaḥ
Genitivesthalīyasya sthalīyayoḥ sthalīyānām
Locativesthalīye sthalīyayoḥ sthalīyeṣu

Compound sthalīya -

Adverb -sthalīyam -sthalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria