Declension table of ?sthalīya

Deva

MasculineSingularDualPlural
Nominativesthalīyaḥ sthalīyau sthalīyāḥ
Vocativesthalīya sthalīyau sthalīyāḥ
Accusativesthalīyam sthalīyau sthalīyān
Instrumentalsthalīyena sthalīyābhyām sthalīyaiḥ sthalīyebhiḥ
Dativesthalīyāya sthalīyābhyām sthalīyebhyaḥ
Ablativesthalīyāt sthalīyābhyām sthalīyebhyaḥ
Genitivesthalīyasya sthalīyayoḥ sthalīyānām
Locativesthalīye sthalīyayoḥ sthalīyeṣu

Compound sthalīya -

Adverb -sthalīyam -sthalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria