Declension table of ?sthalībhūtā

Deva

FeminineSingularDualPlural
Nominativesthalībhūtā sthalībhūte sthalībhūtāḥ
Vocativesthalībhūte sthalībhūte sthalībhūtāḥ
Accusativesthalībhūtām sthalībhūte sthalībhūtāḥ
Instrumentalsthalībhūtayā sthalībhūtābhyām sthalībhūtābhiḥ
Dativesthalībhūtāyai sthalībhūtābhyām sthalībhūtābhyaḥ
Ablativesthalībhūtāyāḥ sthalībhūtābhyām sthalībhūtābhyaḥ
Genitivesthalībhūtāyāḥ sthalībhūtayoḥ sthalībhūtānām
Locativesthalībhūtāyām sthalībhūtayoḥ sthalībhūtāsu

Adverb -sthalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria