Declension table of ?sthalaśṛṅgāṭa

Deva

MasculineSingularDualPlural
Nominativesthalaśṛṅgāṭaḥ sthalaśṛṅgāṭau sthalaśṛṅgāṭāḥ
Vocativesthalaśṛṅgāṭa sthalaśṛṅgāṭau sthalaśṛṅgāṭāḥ
Accusativesthalaśṛṅgāṭam sthalaśṛṅgāṭau sthalaśṛṅgāṭān
Instrumentalsthalaśṛṅgāṭena sthalaśṛṅgāṭābhyām sthalaśṛṅgāṭaiḥ sthalaśṛṅgāṭebhiḥ
Dativesthalaśṛṅgāṭāya sthalaśṛṅgāṭābhyām sthalaśṛṅgāṭebhyaḥ
Ablativesthalaśṛṅgāṭāt sthalaśṛṅgāṭābhyām sthalaśṛṅgāṭebhyaḥ
Genitivesthalaśṛṅgāṭasya sthalaśṛṅgāṭayoḥ sthalaśṛṅgāṭānām
Locativesthalaśṛṅgāṭe sthalaśṛṅgāṭayoḥ sthalaśṛṅgāṭeṣu

Compound sthalaśṛṅgāṭa -

Adverb -sthalaśṛṅgāṭam -sthalaśṛṅgāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria