Declension table of ?sthalavihaṅga

Deva

MasculineSingularDualPlural
Nominativesthalavihaṅgaḥ sthalavihaṅgau sthalavihaṅgāḥ
Vocativesthalavihaṅga sthalavihaṅgau sthalavihaṅgāḥ
Accusativesthalavihaṅgam sthalavihaṅgau sthalavihaṅgān
Instrumentalsthalavihaṅgena sthalavihaṅgābhyām sthalavihaṅgaiḥ sthalavihaṅgebhiḥ
Dativesthalavihaṅgāya sthalavihaṅgābhyām sthalavihaṅgebhyaḥ
Ablativesthalavihaṅgāt sthalavihaṅgābhyām sthalavihaṅgebhyaḥ
Genitivesthalavihaṅgasya sthalavihaṅgayoḥ sthalavihaṅgānām
Locativesthalavihaṅge sthalavihaṅgayoḥ sthalavihaṅgeṣu

Compound sthalavihaṅga -

Adverb -sthalavihaṅgam -sthalavihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria