Declension table of ?sthalavetasa

Deva

MasculineSingularDualPlural
Nominativesthalavetasaḥ sthalavetasau sthalavetasāḥ
Vocativesthalavetasa sthalavetasau sthalavetasāḥ
Accusativesthalavetasam sthalavetasau sthalavetasān
Instrumentalsthalavetasena sthalavetasābhyām sthalavetasaiḥ sthalavetasebhiḥ
Dativesthalavetasāya sthalavetasābhyām sthalavetasebhyaḥ
Ablativesthalavetasāt sthalavetasābhyām sthalavetasebhyaḥ
Genitivesthalavetasasya sthalavetasayoḥ sthalavetasānām
Locativesthalavetase sthalavetasayoḥ sthalavetaseṣu

Compound sthalavetasa -

Adverb -sthalavetasam -sthalavetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria